Original

सुधन्वोवाच ।यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः ।पुनर्ददामि ते तस्मात्पुत्रं प्रह्राद दुर्लभम् ॥ ३० ॥

Segmented

सुधन्वा उवाच यद् धर्मम् अवृणीथाः त्वम् न कामाद् अनृतम् वदीः पुनः ददामि ते तस्मात् पुत्रम् प्रह्राद दुर्लभम्

Analysis

Word Lemma Parse
सुधन्वा सुधन्वन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अवृणीथाः वृ pos=v,p=2,n=s,l=lan
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
कामाद् काम pos=n,g=m,c=5,n=s
अनृतम् अनृत pos=n,g=n,c=2,n=s
वदीः वद् pos=v,p=2,n=s,l=lun_unaug
पुनः पुनर् pos=i
ददामि दा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
तस्मात् तस्मात् pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
प्रह्राद प्रह्राद pos=n,g=m,c=8,n=s
दुर्लभम् दुर्लभ pos=a,g=m,c=2,n=s