Original

विरोचन सुधन्वायं प्राणानामीश्वरस्तव ।सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम् ॥ २९ ॥

Segmented

विरोचन सुधन्वा अयम् प्राणानाम् ईश्वरः ते सुधन्वन् पुनः इच्छामि त्वया दत्तम् विरोचनम्

Analysis

Word Lemma Parse
विरोचन विरोचन pos=n,g=m,c=8,n=s
सुधन्वा सुधन्वन् pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
प्राणानाम् प्राण pos=n,g=m,c=6,n=p
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुधन्वन् सुधन्वन् pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
दत्तम् दा pos=va,g=m,c=2,n=s,f=part
विरोचनम् विरोचन pos=n,g=m,c=2,n=s