Original

प्रह्राद उवाच ।मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन ।मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः ॥ २८ ॥

Segmented

प्रह्राद उवाच मत्तः श्रेयान् अङ्गिरा वै सुधन्वा त्वद् विरोचन माता अस्य श्रेयसी मातुः तस्मात् त्वम् तेन वै जितः

Analysis

Word Lemma Parse
प्रह्राद प्रह्राद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मत्तः मद् pos=n,g=m,c=5,n=s
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
अङ्गिरा अङ्गिरस् pos=n,g=m,c=1,n=s
वै वै pos=i
सुधन्वा सुधन्वन् pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,g=,c=5,n=s
विरोचन विरोचन pos=n,g=m,c=8,n=s
माता मातृ pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
श्रेयसी श्रेयस् pos=a,g=f,c=1,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
वै वै pos=i
जितः जि pos=va,g=m,c=1,n=s,f=part