Original

हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ।सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ॥ २७ ॥

Segmented

हन्ति जातान् अजातान् च हिरण्य-अर्थे ऽनृतम् वदन् सर्वम् भूमि-अनृते हन्ति मा स्म भूमि-अनृतम् वदीः

Analysis

Word Lemma Parse
हन्ति हन् pos=v,p=3,n=s,l=lat
जातान् जन् pos=va,g=m,c=2,n=p,f=part
अजातान् अजात pos=a,g=m,c=2,n=p
pos=i
हिरण्य हिरण्य pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
ऽनृतम् अनृत pos=n,g=n,c=2,n=s
वदन् वद् pos=va,g=m,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
भूमि भूमि pos=n,comp=y
अनृते अनृत pos=n,g=n,c=7,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
मा मा pos=i
स्म स्म pos=i
भूमि भूमि pos=n,comp=y
अनृतम् अनृत pos=n,g=n,c=2,n=s
वदीः वद् pos=v,p=2,n=s,l=lun_unaug