Original

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ २६ ॥

Segmented

पञ्च पशु-अनृते हन्ति दश हन्ति गो-अनृते शतम् अश्व-अनृते हन्ति सहस्रम् पुरुष-अनृते

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
पशु पशु pos=n,comp=y
अनृते अनृत pos=n,g=n,c=7,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
दश दशन् pos=n,g=n,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
गो गो pos=n,comp=y
अनृते अनृत pos=n,g=n,c=7,n=s
शतम् शत pos=n,g=n,c=2,n=s
अश्व अश्व pos=n,comp=y
अनृते अनृत pos=n,g=n,c=7,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
अनृते अनृत pos=n,g=n,c=7,n=s