Original

नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः ।अमित्रान्भूयसः पश्यन्दुर्विवक्ता स्म तां वसेत् ॥ २५ ॥

Segmented

नगरे प्रतिरुद्धः सन् बहिर्द्वारे बुभुक्षितः अमित्रान् भूयसः पश्यन् दुर्विवक्ता स्म ताम् वसेत्

Analysis

Word Lemma Parse
नगरे नगर pos=n,g=n,c=7,n=s
प्रतिरुद्धः प्रतिरुध् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
बहिर्द्वारे बहिर्द्वार pos=n,g=n,c=7,n=s
बुभुक्षितः बुभुक्ष् pos=va,g=m,c=1,n=s,f=part
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
भूयसः भूयस् pos=a,g=m,c=2,n=p
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
दुर्विवक्ता दुर्विवक्तृ pos=n,g=m,c=1,n=s
स्म स्म pos=i
ताम् तद् pos=n,g=f,c=2,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin