Original

सुधन्वोवाच ।यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः ।यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत् ॥ २४ ॥

Segmented

सुधन्वा उवाच याम् रात्रिम् अधिविन्ना स्त्री याम् च एव अक्ष-पराजितः याम् च भार-अभितप्-अङ्गः दुर्विवक्ता स्म ताम् वसेत्

Analysis

Word Lemma Parse
सुधन्वा सुधन्वन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
याम् यद् pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
अधिविन्ना अधिविद् pos=va,g=f,c=1,n=s,f=part
स्त्री स्त्री pos=n,g=f,c=1,n=s
याम् यद् pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
अक्ष अक्ष pos=n,comp=y
पराजितः पराजि pos=va,g=m,c=1,n=s,f=part
याम् यद् pos=n,g=f,c=2,n=s
pos=i
भार भार pos=n,comp=y
अभितप् अभितप् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
दुर्विवक्ता दुर्विवक्तृ pos=n,g=m,c=1,n=s
स्म स्म pos=i
ताम् तद् pos=n,g=f,c=2,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin