Original

अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम् ।एतत्सुधन्वन्पृच्छामि दुर्विवक्ता स्म किं वसेत् ॥ २३ ॥

Segmented

अथ यो न एव प्रब्रूयात् सत्यम् वा यदि वा अनृतम् एतत् सुधन्वन् पृच्छामि दुर्विवक्ता स्म किम् वसेत्

Analysis

Word Lemma Parse
अथ अथ pos=i
यो यद् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
प्रब्रूयात् प्रब्रू pos=v,p=3,n=s,l=vidhilin
सत्यम् सत्य pos=n,g=n,c=2,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अनृतम् अनृत pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
सुधन्वन् सुधन्वन् pos=n,g=m,c=8,n=s
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
दुर्विवक्ता दुर्विवक्तृ pos=n,g=m,c=1,n=s
स्म स्म pos=i
किम् किम् pos=i
वसेत् वस् pos=v,p=3,n=s,l=vidhilin