Original

प्रह्राद उवाच ।पुत्रो वान्यो भवान्ब्रह्मन्साक्ष्ये चैव भवेत्स्थितः ।तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत् ॥ २२ ॥

Segmented

प्रह्राद उवाच पुत्रो वा अन्यः भवान् ब्रह्मन् साक्ष्ये च एव भवेत् स्थितः तयोः विवदतोः प्रश्नम् कथम् अस्मद्विधो वदेत्

Analysis

Word Lemma Parse
प्रह्राद प्रह्राद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुत्रो पुत्र pos=n,g=m,c=1,n=s
वा वा pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
साक्ष्ये साक्ष्य pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
तयोः तद् pos=n,g=m,c=6,n=d
विवदतोः विवद् pos=va,g=m,c=6,n=d,f=part
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
अस्मद्विधो अस्मद्विध pos=a,g=m,c=1,n=s
वदेत् वद् pos=v,p=3,n=s,l=vidhilin