Original

सुधन्वोवाच ।उदकं मधुपर्कं च पथ एवार्पितं मम ।प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्छतोः ॥ २१ ॥

Segmented

सुधन्वा उवाच उदकम् मधुपर्कम् च पथ एव अर्पितम् मम प्रह्राद त्वम् तु नौ प्रश्नम् तथ्यम् प्रब्रूहि पृच्छतोः

Analysis

Word Lemma Parse
सुधन्वा सुधन्वन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उदकम् उदक pos=n,g=n,c=2,n=s
मधुपर्कम् मधुपर्क pos=n,g=m,c=2,n=s
pos=i
पथ पथिन् pos=n,g=m,c=6,n=s
एव एव pos=i
अर्पितम् अर्पय् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
प्रह्राद प्रह्राद pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
नौ मद् pos=n,g=,c=6,n=d
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
तथ्यम् तथ्य pos=a,g=m,c=2,n=s
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
पृच्छतोः प्रच्छ् pos=va,g=m,c=6,n=d,f=part