Original

प्रह्राद उवाच ।उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने ।ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरीकृता ॥ २० ॥

Segmented

प्रह्राद उवाच उदकम् मधुपर्कम् च अपि आनयन्तु सुधन्वने ब्रह्मन्न् अभ्यर्चनीयो ऽसि श्वेता गौः पीवरीकृता

Analysis

Word Lemma Parse
प्रह्राद प्रह्राद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उदकम् उदक pos=n,g=n,c=2,n=s
मधुपर्कम् मधुपर्क pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
आनयन्तु आनी pos=v,p=3,n=p,l=lot
सुधन्वने सुधन्वन् pos=n,g=m,c=4,n=s
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
अभ्यर्चनीयो अभ्यर्च् pos=va,g=m,c=1,n=s,f=krtya
ऽसि अस् pos=v,p=2,n=s,l=lat
श्वेता श्वेत pos=a,g=f,c=1,n=s
गौः गो pos=n,g=,c=1,n=s
पीवरीकृता पीवरीकृत pos=a,g=f,c=1,n=s