Original

विरोचन उवाच ।न मे सुधन्वना सख्यं प्राणयोर्विपणावहे ।प्रह्राद तत्त्वां पृच्छामि मा प्रश्नमनृतं वदीः ॥ १९ ॥

Segmented

विरोचन उवाच न मे सुधन्वना सख्यम् प्राणयोः विपणावहे प्रह्राद तत् त्वाम् पृच्छामि मा प्रश्नम् अनृतम् वदीः

Analysis

Word Lemma Parse
विरोचन विरोचन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
मे मद् pos=n,g=,c=6,n=s
सुधन्वना सुधन्वन् pos=n,g=m,c=3,n=s
सख्यम् सख्य pos=n,g=n,c=1,n=s
प्राणयोः प्राण pos=n,g=m,c=6,n=d
विपणावहे विपण् pos=v,p=1,n=d,l=lat
प्रह्राद प्रह्राद pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
मा मा pos=i
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
अनृतम् अनृत pos=a,g=m,c=2,n=s
वदीः वद् pos=v,p=2,n=s,l=lun_unaug