Original

किं वै सहैव चरतो न पुरा चरतः सह ।विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना ॥ १८ ॥

Segmented

किम् वै सह एव चरतो न पुरा चरतः सह विरोचनैः एतत् पृच्छामि किम् ते सख्यम् सुधन्वना

Analysis

Word Lemma Parse
किम् किम् pos=i
वै वै pos=i
सह सह pos=i
एव एव pos=i
चरतो चर् pos=v,p=3,n=d,l=lat
pos=i
पुरा पुरा pos=i
चरतः चर् pos=v,p=3,n=d,l=lat
सह सह pos=i
विरोचनैः विरोचन pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
किम् किम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
सख्यम् सख्य pos=n,g=n,c=1,n=s
सुधन्वना सुधन्वन् pos=n,g=m,c=3,n=s