Original

प्रह्राद उवाच ।इमौ तौ संप्रदृश्येते याभ्यां न चरितं सह ।आशीविषाविव क्रुद्धावेकमार्गमिहागतौ ॥ १७ ॥

Segmented

प्रह्राद उवाच इमौ तौ सम्प्रदृश्येते याभ्याम् न चरितम् सह आशीविषौ इव क्रुद्धौ एक-मार्गम् इह आगतौ

Analysis

Word Lemma Parse
प्रह्राद प्रह्राद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इमौ इदम् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
सम्प्रदृश्येते सम्प्रदृश् pos=v,p=3,n=d,l=lat
याभ्याम् यद् pos=n,g=m,c=4,n=d
pos=i
चरितम् चर् pos=va,g=n,c=1,n=s,f=part
सह सह pos=i
आशीविषौ आशीविष pos=n,g=m,c=1,n=d
इव इव pos=i
क्रुद्धौ क्रुध् pos=va,g=m,c=1,n=d,f=part
एक एक pos=n,comp=y
मार्गम् मार्ग pos=n,g=m,c=2,n=s
इह इह pos=i
आगतौ आगम् pos=va,g=m,c=1,n=d,f=part