Original

विरोचन उवाच ।आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते ।न हि देवेष्वहं स्थाता न मनुष्येषु कर्हिचित् ॥ १५ ॥

Segmented

विरोचन उवाच आवाम् कुत्र गमिष्यावः प्राणयोः विपणे कृते न हि देवेषु अहम् स्थाता न मनुष्येषु कर्हिचित्

Analysis

Word Lemma Parse
विरोचन विरोचन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आवाम् मद् pos=n,g=,c=1,n=d
कुत्र कुत्र pos=i
गमिष्यावः गम् pos=v,p=1,n=d,l=lrt
प्राणयोः प्राण pos=n,g=m,c=6,n=d
विपणे विपण pos=n,g=m,c=7,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
pos=i
हि हि pos=i
देवेषु देव pos=n,g=m,c=7,n=p
अहम् मद् pos=n,g=,c=1,n=s
स्थाता स्था pos=v,p=3,n=s,l=lrt
pos=i
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
कर्हिचित् कर्हिचित् pos=i