Original

सुधन्वोवाच ।हिरण्यं च गवाश्वं च तवैवास्तु विरोचन ।प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः ॥ १४ ॥

Segmented

सुधन्वा उवाच हिरण्यम् च गवाश्वम् च ते एव अस्तु विरोचन प्राणयोः तु पणम् कृत्वा प्रश्नम् पृच्छाव ये विदुः

Analysis

Word Lemma Parse
सुधन्वा सुधन्वन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हिरण्यम् हिरण्य pos=n,g=n,c=1,n=s
pos=i
गवाश्वम् गवाश्व pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
विरोचन विरोचन pos=n,g=m,c=8,n=s
प्राणयोः प्राण pos=n,g=m,c=6,n=d
तु तु pos=i
पणम् पण pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
पृच्छाव प्रच्छ् pos=v,p=1,n=d,l=lot
ये यद् pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit