Original

विरोचन उवाच ।हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः ।सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः ॥ १३ ॥

Segmented

विरोचन उवाच हिरण्यम् च गवाश्वम् च यद् वित्तम् असुरेषु नः सुधन्वन् विपणे तेन प्रश्नम् पृच्छाव ये विदुः

Analysis

Word Lemma Parse
विरोचन विरोचन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हिरण्यम् हिरण्य pos=n,g=n,c=1,n=s
pos=i
गवाश्वम् गवाश्व pos=n,g=n,c=1,n=s
pos=i
यद् यद् pos=n,g=n,c=1,n=s
वित्तम् वित्त pos=n,g=n,c=1,n=s
असुरेषु असुर pos=n,g=m,c=7,n=p
नः मद् pos=n,g=,c=6,n=p
सुधन्वन् सुधन्वन् pos=n,g=m,c=8,n=s
विपणे विपण pos=n,g=m,c=7,n=s
तेन तेन pos=i
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
पृच्छाव प्रच्छ् pos=v,p=1,n=d,l=lot
ये यद् pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit