Original

सुधन्वोवाच ।पितापि ते समासीनमुपासीतैव मामधः ।बालः सुखैधितो गेहे न त्वं किंचन बुध्यसे ॥ १२ ॥

Segmented

सुधन्वा उवाच पिता अपि ते समासीनम् उपासीत एव माम् अधः बालः सुख-एधितः गेहे न त्वम् किंचन बुध्यसे

Analysis

Word Lemma Parse
सुधन्वा सुधन्वन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पिता पितृ pos=n,g=m,c=1,n=s
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
समासीनम् समास् pos=va,g=m,c=2,n=s,f=part
उपासीत उपास् pos=v,p=3,n=s,l=vidhilin
एव एव pos=i
माम् मद् pos=n,g=,c=2,n=s
अधः अधस् pos=i
बालः बाल pos=a,g=m,c=1,n=s
सुख सुख pos=a,comp=y
एधितः एध् pos=va,g=m,c=1,n=s,f=part
गेहे गेह pos=n,g=n,c=7,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
किंचन कश्चन pos=n,g=n,c=2,n=s
बुध्यसे बुध् pos=v,p=2,n=s,l=lat