Original

विरोचन उवाच ।अन्वाहरन्तु फलकं कूर्चं वाप्यथ वा बृसीम् ।सुधन्वन्न त्वमर्होऽसि मया सह समासनम् ॥ ११ ॥

Segmented

विरोचन उवाच अन्वाहरन्तु फलकम् कूर्चम् वा अपि अथ वा बृसीम् सुधन्वन् न त्वम् अर्हो ऽसि मया सह समासनम्

Analysis

Word Lemma Parse
विरोचन विरोचन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन्वाहरन्तु अन्वाहृ pos=v,p=3,n=p,l=lot
फलकम् फलक pos=n,g=n,c=2,n=s
कूर्चम् कूर्च pos=n,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
बृसीम् बृसी pos=n,g=f,c=2,n=s
सुधन्वन् सुधन्वन् pos=n,g=m,c=8,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हो अर्ह pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
समासनम् समासन pos=n,g=n,c=2,n=s