Original

सुधन्वोवाच ।अन्वालभे हिरण्मयं प्राह्रादेऽहं तवासनम् ।एकत्वमुपसंपन्नो न त्वासेयं त्वया सह ॥ १० ॥

Segmented

सुधन्वा उवाच अन्वालभे हिरण्मयम् प्राह्रादे ऽहम् ते आसनम् एकत्वम् उपसंपन्नो न त्वासेयम् त्वया

Analysis

Word Lemma Parse
सुधन्वा सुधन्वन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन्वालभे अन्वालभ् pos=v,p=1,n=s,l=lat
हिरण्मयम् हिरण्मय pos=a,g=n,c=2,n=s
प्राह्रादे प्राह्रादि pos=n,g=m,c=8,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आसनम् आसन pos=n,g=n,c=2,n=s
एकत्वम् एकत्व pos=n,g=n,c=2,n=s
उपसंपन्नो उपसंपद् pos=va,g=m,c=1,n=s,f=part
pos=i
त्वासेयम् त्वद् pos=n,g=,c=3,n=s
त्वया सह pos=i