Original

धृतराष्ट्र उवाच ।ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः ।शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ॥ १ ॥

Segmented

धृतराष्ट्र उवाच ब्रूहि भूयो महाबुद्धे धर्म-अर्थ-सहितम् वचः शृण्वतो न अस्ति मे तृप्तिः विचित्राणि इह भाषसे

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
भूयो भूयस् pos=i
महाबुद्धे महाबुद्धि pos=a,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहितम् सहित pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
शृण्वतो श्रु pos=va,g=m,c=6,n=s,f=part
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
तृप्तिः तृप्ति pos=n,g=f,c=1,n=s
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
इह इह pos=i
भाषसे भाष् pos=v,p=2,n=s,l=lat