Original

अनुबन्धं च संप्रेक्ष्य विपाकांश्चैव कर्मणाम् ।उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥ ९ ॥

Segmented

अनुबन्धम् च सम्प्रेक्ष्य विपाकान् च एव कर्मणाम् उत्थानम् आत्मनः च एव धीरः कुर्वीत वा न वा

Analysis

Word Lemma Parse
अनुबन्धम् अनुबन्ध pos=n,g=m,c=2,n=s
pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
विपाकान् विपाक pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
उत्थानम् उत्थान pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
धीरः धीर pos=a,g=m,c=1,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
pos=i
वा वा pos=i