Original

आनृशंस्यादनुक्रोशाद्योऽसौ धर्मभृतां वरः ।गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति ॥ ८३ ॥

Segmented

आनृशंस्याद् अनुक्रोशाद् यो ऽसौ धर्म-भृताम् वरः गौरवात् तव राज-इन्द्र बहून् क्लेशान् तितिक्षति

Analysis

Word Lemma Parse
आनृशंस्याद् आनृशंस्य pos=n,g=n,c=5,n=s
अनुक्रोशाद् अनुक्रोश pos=n,g=m,c=5,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
गौरवात् गौरव pos=n,g=n,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
बहून् बहु pos=a,g=m,c=2,n=p
क्लेशान् क्लेश pos=n,g=m,c=2,n=p
तितिक्षति तितिक्ष् pos=v,p=3,n=s,l=lat