Original

अतीव सर्वान्पुत्रांस्ते भागधेयपुरस्कृतः ।तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित् ॥ ८२ ॥

Segmented

अतीव सर्वान् पुत्रान् ते भागधेय-पुरस्कृतः तेजसा प्रज्ञया च एव युक्तो धर्म-अर्थ-तत्त्व-विद्

Analysis

Word Lemma Parse
अतीव अतीव pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
भागधेय भागधेय pos=n,comp=y
पुरस्कृतः पुरस्कृ pos=va,g=m,c=1,n=s,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s