Original

राजा लक्षणसंपन्नस्त्रैलोक्यस्यापि यो भवेत् ।शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः ॥ ८१ ॥

Segmented

राजा लक्षण-सम्पन्नः त्रैलोक्यस्य अपि यो भवेत् शिष्यः ते शासिता सो ऽस्तु धृतराष्ट्र युधिष्ठिरः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
लक्षण लक्षण pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
त्रैलोक्यस्य त्रैलोक्य pos=n,g=n,c=6,n=s
अपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
शिष्यः शिष्य pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
शासिता शासितृ pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=8,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s