Original

सेयं बुद्धिः परीता ते पुत्राणां तव भारत ।पाण्डवानां विरोधेन न चैनामवबुध्यसे ॥ ८० ॥

Segmented

सा इयम् बुद्धिः परीता ते पुत्राणाम् तव भारत पाण्डवानाम् विरोधेन न च एनाम् अवबुध्यसे

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
परीता परी pos=va,g=f,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
विरोधेन विरोध pos=n,g=m,c=3,n=s
pos=i
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat