Original

कर्णिनालीकनाराचा निर्हरन्ति शरीरतः ।वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥ ७६ ॥

Segmented

कर्णिन्-नालीक-नाराचाः निर्हरन्ति शरीरतः वाच्-शल्यः तु न निर्हर्तुम् शक्यो हृदिशयो हि सः

Analysis

Word Lemma Parse
कर्णिन् कर्णिन् pos=n,comp=y
नालीक नालीक pos=n,comp=y
नाराचाः नाराच pos=n,g=m,c=1,n=p
निर्हरन्ति निर्हृ pos=v,p=3,n=p,l=lat
शरीरतः शरीर pos=n,g=n,c=5,n=s
वाच् वाच् pos=n,comp=y
शल्यः शल्य pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
निर्हर्तुम् निर्हृ pos=vi
शक्यो शक्य pos=a,g=m,c=1,n=s
हृदिशयो हृदिशय pos=a,g=m,c=1,n=s
हि हि pos=i
सः तद् pos=n,g=m,c=1,n=s