Original

अभ्यावहति कल्याणं विविधा वाक्सुभाषिता ।सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ॥ ७४ ॥

Segmented

अभ्यावहति कल्याणम् विविधा वाक् सु भाषिता सा एव दुर्भाषिता राजन्न् अनर्थाय उपपद्यते

Analysis

Word Lemma Parse
अभ्यावहति अभ्यावह् pos=v,p=3,n=s,l=lat
कल्याणम् कल्याण pos=a,g=n,c=2,n=s
विविधा विविध pos=a,g=f,c=1,n=s
वाक् वाच् pos=n,g=f,c=1,n=s
सु सु pos=i
भाषिता भाष् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
दुर्भाषिता दुर्भाषित pos=a,g=f,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अनर्थाय अनर्थ pos=n,g=m,c=4,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat