Original

आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता ।वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत ॥ ७० ॥

Segmented

आत्म-ज्ञानम् अनायासः तितिक्षा धर्म-नित्य-ता वाक् च एव गुप्ता दानम् च न एतानि अन्त्येषु भारत

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
अनायासः अनायास pos=n,g=m,c=1,n=s
तितिक्षा तितिक्षा pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
नित्य नित्य pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
वाक् वाच् pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
गुप्ता गुप् pos=va,g=f,c=1,n=s,f=part
दानम् दान pos=n,g=n,c=1,n=s
pos=i
pos=i
एतानि एतद् pos=n,g=n,c=1,n=p
अन्त्येषु अन्त्य pos=a,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s