Original

तथैव योगविहितं न सिध्येत्कर्म यन्नृप ।उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः ॥ ७ ॥

Segmented

तथा एव योग-विहितम् न सिध्येत् कर्म यत् नृप उपाय-युक्तम् मेधावी न तत्र ग्लपयेत् मनः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
योग योग pos=n,comp=y
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
pos=i
सिध्येत् सिध् pos=v,p=3,n=s,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
उपाय उपाय pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
pos=i
तत्र तत्र pos=i
ग्लपयेत् ग्लपय् pos=v,p=3,n=s,l=vidhilin
मनः मनस् pos=n,g=n,c=2,n=s