Original

अनसूयार्जवं शौचं संतोषः प्रियवादिता ।दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ॥ ६९ ॥

Segmented

अनसूया आर्जवम् शौचम् संतोषः प्रिय-वादि-ता दमः सत्यम् अनायासो न भवन्ति दुरात्मनाम्

Analysis

Word Lemma Parse
अनसूया अनसूया pos=n,g=f,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
संतोषः संतोष pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
वादि वादिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
अनायासो अनायास pos=n,g=m,c=1,n=s
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
दुरात्मनाम् दुरात्मन् pos=a,g=m,c=6,n=p