Original

निजानुत्पततः शत्रून्पञ्च पञ्चप्रयोजनान् ।यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम् ॥ ६८ ॥

Segmented

निजान् उत्पततः शत्रून् पञ्च पञ्च-प्रयोजनान् यो मोहात् न निगृह्णाति तम् आपद् ग्रसते नरम्

Analysis

Word Lemma Parse
निजान् निज pos=a,g=m,c=2,n=p
उत्पततः उत्पत् pos=va,g=m,c=2,n=p,f=part
शत्रून् शत्रु pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,comp=y
प्रयोजनान् प्रयोजन pos=n,g=m,c=2,n=p
यो यद् pos=n,g=m,c=1,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
pos=i
निगृह्णाति निग्रह् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
आपद् आपद् pos=n,g=f,c=1,n=s
ग्रसते ग्रस् pos=v,p=3,n=s,l=lat
नरम् नर pos=n,g=m,c=2,n=s