Original

असंत्यागात्पापकृतामपापांस्तुल्यो दण्डः स्पृशते मिश्रभावात् ।शुष्केणार्द्रं दह्यते मिश्रभावात्तस्मात्पापैः सह संधिं न कुर्यात् ॥ ६७ ॥

Segmented

असंत्यागात् पाप-कृताम् अपापांस् तुल्यो दण्डः स्पृशते मिश्र-भावात् शुष्केण आर्द्रम् दह्यते मिश्र-भावात् तस्मात् पापैः सह संधिम् न कुर्यात्

Analysis

Word Lemma Parse
असंत्यागात् असंत्याग pos=n,g=m,c=5,n=s
पाप पाप pos=a,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
अपापांस् अपाप pos=a,g=m,c=2,n=p
तुल्यो तुल्य pos=a,g=m,c=1,n=s
दण्डः दण्ड pos=n,g=m,c=1,n=s
स्पृशते स्पृश् pos=v,p=3,n=s,l=lat
मिश्र मिश्र pos=a,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
शुष्केण शुष्क pos=a,g=n,c=3,n=s
आर्द्रम् आर्द्र pos=a,g=n,c=1,n=s
दह्यते दह् pos=v,p=3,n=s,l=lat
मिश्र मिश्र pos=a,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
तस्मात् तस्मात् pos=i
पापैः पाप pos=a,g=m,c=3,n=p
सह सह pos=i
संधिम् संधि pos=n,g=m,c=2,n=s
pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin