Original

यः पञ्चाभ्यन्तराञ्शत्रूनविजित्य मतिक्षयान् ।जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम् ॥ ६५ ॥

Segmented

यः पञ्च-अभ्यन्तरान् शत्रून् अविजित्य मति-क्षयान् जिगीषति रिपून् अन्यान् रिपवो ऽभिभवन्ति तम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
अभ्यन्तरान् अभ्यन्तर pos=a,g=m,c=2,n=p
शत्रून् शत्रु pos=n,g=m,c=2,n=p
अविजित्य अविजित्य pos=i
मति मति pos=n,comp=y
क्षयान् क्षय pos=n,g=m,c=2,n=p
जिगीषति जिगीष् pos=v,p=3,n=s,l=lat
रिपून् रिपु pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
रिपवो रिपु pos=n,g=m,c=1,n=p
ऽभिभवन्ति अभिभू pos=v,p=3,n=p,l=lat
तम् तद् pos=n,g=m,c=2,n=s