Original

समवेक्ष्येह धर्मार्थौ संभारान्योऽधिगच्छति ।स वै संभृतसंभारः सततं सुखमेधते ॥ ६४ ॥

Segmented

समवेक्ष्य इह धर्म-अर्थौ संभारान् यो ऽधिगच्छति स वै संभृत-संभारः सततम् सुखम् एधते

Analysis

Word Lemma Parse
समवेक्ष्य समवेक्ष् pos=vi
इह इह pos=i
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=2,n=d
संभारान् सम्भार pos=n,g=m,c=2,n=p
यो यद् pos=n,g=m,c=1,n=s
ऽधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
संभृत सम्भृ pos=va,comp=y,f=part
संभारः सम्भार pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
सुखम् सुखम् pos=i
एधते एध् pos=v,p=3,n=s,l=lat