Original

क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ ।कामश्च राजन्क्रोधश्च तौ प्रज्ञानं विलुम्पतः ॥ ६३ ॥

Segmented

क्षुद्र-अक्षेण इव जालेन झषौ अपिहितौ उभौ कामः च राजन् क्रोधः च तौ प्रज्ञानम् विलुम्पतः

Analysis

Word Lemma Parse
क्षुद्र क्षुद्र pos=a,comp=y
अक्षेण अक्ष pos=n,g=n,c=3,n=s
इव इव pos=i
जालेन जाल pos=n,g=n,c=3,n=s
झषौ झष pos=n,g=m,c=1,n=d
अपिहितौ अपिधा pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
कामः काम pos=n,g=m,c=1,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
क्रोधः क्रोध pos=n,g=m,c=1,n=s
pos=i
तौ तद् pos=n,g=m,c=1,n=d
प्रज्ञानम् प्रज्ञान pos=n,g=n,c=2,n=s
विलुम्पतः विलुप् pos=v,p=3,n=d,l=lat