Original

आत्मनात्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः ।आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ६२ ॥

Segmented

आत्मना आत्मानम् अन्विच्छेत् मनः-बुद्धि-इन्द्रियैः यतैः आत्मा एव हि आत्मनः बन्धुः आत्मा एव रिपुः आत्मनः

Analysis

Word Lemma Parse
आत्मना आत्मन् pos=n,g=m,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अन्विच्छेत् अन्विष् pos=v,p=3,n=s,l=vidhilin
मनः मनस् pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
यतैः यम् pos=va,g=n,c=3,n=p,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
एव एव pos=i
हि हि pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
बन्धुः बन्धु pos=n,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
एव एव pos=i
रिपुः रिपु pos=n,g=m,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s