Original

अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः ।इन्द्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः ॥ ६१ ॥

Segmented

अर्थानाम् ईश्वरो यः स्याद् इन्द्रियाणाम् अनीश्वरः इन्द्रियाणाम् अनैश्वर्याद् ऐश्वर्याद् भ्रश्यते हि सः

Analysis

Word Lemma Parse
अर्थानाम् अर्थ pos=n,g=m,c=6,n=p
ईश्वरो ईश्वर pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
अनीश्वरः अनीश्वर pos=a,g=m,c=1,n=s
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
अनैश्वर्याद् अनैश्वर्य pos=n,g=n,c=5,n=s
ऐश्वर्याद् ऐश्वर्य pos=n,g=n,c=5,n=s
भ्रश्यते भ्रंश् pos=v,p=3,n=s,l=lat
हि हि pos=i
सः तद् pos=n,g=m,c=1,n=s