Original

धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः ।श्रीप्राणधनदारेभ्य क्षिप्रं स परिहीयते ॥ ६० ॥

Segmented

धर्म-अर्थौ यः परित्यज्य स्याद् इन्द्रिय-वश-अनुगः श्री-प्राण-धन-दारेभ्यः क्षिप्रम् स परिहीयते

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=2,n=d
यः यद् pos=n,g=m,c=1,n=s
परित्यज्य परित्यज् pos=vi
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इन्द्रिय इन्द्रिय pos=n,comp=y
वश वश pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
श्री श्री pos=n,comp=y
प्राण प्राण pos=n,comp=y
धन धन pos=n,comp=y
दारेभ्यः दार pos=n,g=m,c=5,n=p
क्षिप्रम् क्षिप्रम् pos=i
तद् pos=n,g=m,c=1,n=s
परिहीयते परिहा pos=v,p=3,n=s,l=lat