Original

अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः ।इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् ॥ ५९ ॥

Segmented

अनर्थम् अर्थतः पश्यन्न् अर्थम् च एव अपि अनर्थात् इन्द्रियैः प्रसृतो बालः सु दुःखम् मन्यते सुखम्

Analysis

Word Lemma Parse
अनर्थम् अनर्थ pos=n,g=m,c=2,n=s
अर्थतः अर्थ pos=n,g=m,c=5,n=s
पश्यन्न् दृश् pos=va,g=m,c=1,n=s,f=part
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
अपि अपि pos=i
अनर्थात् अनर्थ pos=n,g=m,c=5,n=s
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
प्रसृतो प्रसृ pos=va,g=m,c=1,n=s,f=part
बालः बाल pos=n,g=m,c=1,n=s
सु सु pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
सुखम् सुख pos=n,g=n,c=2,n=s