Original

रथः शरीरं पुरुषस्य राजन्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः ।तैरप्रमत्तः कुशलः सदश्वैर्दान्तैः सुखं याति रथीव धीरः ॥ ५७ ॥

Segmented

रथः शरीरम् पुरुषस्य राजन् आत्मा नियन्ता इन्द्रियाणि अस्य च अश्वाः तैः अप्रमत्तः कुशलः सत्-अश्वेभिः दान्तैः सुखम् याति रथी इव धीरः

Analysis

Word Lemma Parse
रथः रथ pos=n,g=m,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नियन्ता नियन्तृ pos=n,g=m,c=1,n=s
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
अश्वाः अश्व pos=n,g=m,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
कुशलः कुशल pos=a,g=m,c=1,n=s
सत् सत् pos=a,comp=y
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
दान्तैः दम् pos=va,g=m,c=3,n=p,f=part
सुखम् सुखम् pos=i
याति या pos=v,p=3,n=s,l=lat
रथी रथिन् pos=n,g=m,c=1,n=s
इव इव pos=i
धीरः धीर pos=a,g=m,c=1,n=s