Original

अविजित्य य आत्मानममात्यान्विजिगीषते ।अमित्रान्वाजितामात्यः सोऽवशः परिहीयते ॥ ५४ ॥

Segmented

अविजित्य य आत्मानम् अमात्यान् विजिगीषते अमित्रान् वा अजित-अमात्यः सो ऽवशः परिहीयते

Analysis

Word Lemma Parse
अविजित्य अविजित्य pos=i
यद् pos=n,g=m,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
विजिगीषते विजिगीष् pos=v,p=3,n=s,l=lat
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
वा वा pos=i
अजित अजित pos=a,comp=y
अमात्यः अमात्य pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽवशः अवश pos=a,g=m,c=1,n=s
परिहीयते परिहा pos=v,p=3,n=s,l=lat