Original

यो जितः पञ्चवर्गेण सहजेनात्मकर्शिना ।आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट् ॥ ५३ ॥

Segmented

यो जितः पञ्चवर्गेण सहजेन आत्म-कर्शिना आपद् तस्य वर्धन्ते शुक्ल-पक्षे इव उडुराज्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part
पञ्चवर्गेण पञ्चवर्ग pos=n,g=m,c=3,n=s
सहजेन सहज pos=a,g=m,c=3,n=s
आत्म आत्मन् pos=n,comp=y
कर्शिना कर्शिन् pos=a,g=m,c=3,n=s
आपद् आपद् pos=n,g=f,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
वर्धन्ते वृध् pos=v,p=3,n=p,l=lat
शुक्ल शुक्ल pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
इव इव pos=i
उडुराज् उडुराज् pos=n,g=m,c=1,n=s