Original

तस्माद्वक्ष्यामि ते राजन्भवमिच्छन्कुरून्प्रति ।वचः श्रेयस्करं धर्म्यं ब्रुवतस्तन्निबोध मे ॥ ५ ॥

Segmented

तस्माद् वक्ष्यामि ते राजन् भवम् इच्छन् कुरून् प्रति वचः श्रेयस्करम् धर्म्यम् ब्रुवतः तत् निबोध मे

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भवम् भव pos=n,g=m,c=2,n=s
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
कुरून् कुरु pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रेयस्करम् श्रेयस्कर pos=a,g=n,c=2,n=s
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
ब्रुवतः ब्रू pos=va,g=m,c=6,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s