Original

प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते ।दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते ॥ ४९ ॥

Segmented

प्रायेण श्रीमताम् लोके भोक्तुम् शक्तिः न विद्यते दरिद्राणाम् तु राज-इन्द्र अपि काष्ठम् हि जीर्यते

Analysis

Word Lemma Parse
प्रायेण प्रायेण pos=i
श्रीमताम् श्रीमत् pos=a,g=m,c=6,n=p
लोके लोक pos=n,g=m,c=7,n=s
भोक्तुम् भुज् pos=vi
शक्तिः शक्ति pos=n,g=f,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
दरिद्राणाम् दरिद्र pos=a,g=m,c=6,n=p
तु तु pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
अपि अपि pos=i
काष्ठम् काष्ठ pos=n,g=n,c=1,n=s
हि हि pos=i
जीर्यते जृ pos=v,p=3,n=s,l=lat