Original

संपन्नतरमेवान्नं दरिद्रा भुञ्जते सदा ।क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥ ४८ ॥

Segmented

संपन्नतरम् एव अन्नम् दरिद्रा भुञ्जते सदा क्षुत् स्वादु-ताम् जनयति सा च आढ्येषु सु दुर्लभा

Analysis

Word Lemma Parse
संपन्नतरम् संपन्नतर pos=a,g=n,c=2,n=s
एव एव pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
दरिद्रा दरिद्र pos=a,g=m,c=1,n=p
भुञ्जते भुज् pos=v,p=3,n=p,l=lat
सदा सदा pos=i
क्षुत् क्षुध् pos=n,g=f,c=1,n=s
स्वादु स्वादु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
जनयति जनय् pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
pos=i
आढ्येषु आढ्य pos=a,g=m,c=7,n=p
सु सु pos=i
दुर्लभा दुर्लभ pos=a,g=f,c=1,n=s