Original

शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति ।न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ॥ ४६ ॥

Segmented

शीलम् प्रधानम् पुरुषे तद् यस्य इह प्रणश्यति न तस्य जीवितेन अर्थः न धनेन न बन्धुभिः

Analysis

Word Lemma Parse
शीलम् शील pos=n,g=n,c=1,n=s
प्रधानम् प्रधान pos=n,g=n,c=1,n=s
पुरुषे पुरुष pos=n,g=m,c=7,n=s
तद् तद् pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
इह इह pos=i
प्रणश्यति प्रणश् pos=v,p=3,n=s,l=lat
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
जीवितेन जीवित pos=n,g=n,c=3,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
धनेन धन pos=n,g=n,c=3,n=s
pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p