Original

गतिरात्मवतां सन्तः सन्त एव सतां गतिः ।असतां च गतिः सन्तो न त्वसन्तः सतां गतिः ॥ ४४ ॥

Segmented

गतिः आत्मवताम् सन्तः सन्त एव सताम् गतिः असताम् च गतिः सन्तो न तु असन्तः सताम् गतिः

Analysis

Word Lemma Parse
गतिः गति pos=n,g=f,c=1,n=s
आत्मवताम् आत्मवत् pos=a,g=m,c=6,n=p
सन्तः सत् pos=a,g=m,c=1,n=p
सन्त सत् pos=a,g=m,c=1,n=p
एव एव pos=i
सताम् सत् pos=a,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s
असताम् असत् pos=a,g=m,c=6,n=p
pos=i
गतिः गति pos=n,g=f,c=1,n=s
सन्तो सत् pos=a,g=m,c=1,n=p
pos=i
तु तु pos=i
असन्तः असत् pos=a,g=m,c=1,n=p
सताम् सत् pos=a,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s