Original

विद्यामदो धनमदस्तृतीयोऽभिजनो मदः ।एते मदावलिप्तानामेत एव सतां दमाः ॥ ४२ ॥

Segmented

विद्या-मदः धन-मदः तृतीयः ऽभिजनो मदः एते मद-अवलिप्तानाम् एत एव सताम् दमाः

Analysis

Word Lemma Parse
विद्या विद्या pos=n,comp=y
मदः मद pos=n,g=m,c=1,n=s
धन धन pos=n,comp=y
मदः मद pos=n,g=m,c=1,n=s
तृतीयः तृतीय pos=a,g=m,c=1,n=s
ऽभिजनो अभिजन pos=n,g=m,c=1,n=s
मदः मद pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
मद मद pos=n,comp=y
अवलिप्तानाम् अवलिप् pos=va,g=m,c=6,n=p,f=part
एत एतद् pos=n,g=m,c=1,n=p
एव एव pos=i
सताम् सत् pos=a,g=m,c=6,n=p
दमाः दम pos=n,g=m,c=1,n=p