Original

अकार्यकरणाद्भीतः कार्याणां च विवर्जनात् ।अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥ ४१ ॥

Segmented

अकार्य-करणात् भीतः कार्याणाम् च विवर्जनात् अकाले मन्त्र-भेदात् च येन माद्येत् न तत् पिबेत्

Analysis

Word Lemma Parse
अकार्य अकार्य pos=n,comp=y
करणात् करण pos=n,g=n,c=5,n=s
भीतः भी pos=va,g=m,c=1,n=s,f=part
कार्याणाम् कार्य pos=n,g=n,c=6,n=p
pos=i
विवर्जनात् विवर्जन pos=n,g=n,c=5,n=s
अकाले अकाल pos=n,g=m,c=7,n=s
मन्त्र मन्त्र pos=n,comp=y
भेदात् भेद pos=n,g=m,c=5,n=s
pos=i
येन यद् pos=n,g=n,c=3,n=s
माद्येत् मद् pos=v,p=3,n=s,l=vidhilin
pos=i
तत् तद् pos=n,g=n,c=2,n=s
पिबेत् पा pos=v,p=3,n=s,l=vidhilin